B 327-4 Grahalāghava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/4
Title: Grahalāghava
Dimensions: 27.7 x 12.1 cm x 107 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2879
Remarks:


Reel No. B 327-4 Inventory No. 39852

Title Grahalāghava–Siddhāntarahasyodāharaṇa

Author Keśava

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols 95v–96r,

Size 27.5 x 12.0 cm

Folios 107

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title gra.ha. and in the lower right-hand margin under the word rāma

Date of Copying VS 1915 ŚS 1779

Place of Deposit NAK

Accession No. 5/2879

Manuscript Features

Fol.33 and 34 is foliated on the same folio and text is continued.

After the colophon is written

dviṣṭo dvipiṃḍō grahalāghavasyā

cakrā hatas tais tarkaśarai|| 56 ||rasāśvi|| 26 ||bhiḥ

yuktaḥ śarārkau  ||125|| śca śeraiḥ (!) khatarka-

rāmaiḥ 36...

idam uparāge tāḍapatre likhitvā laḷāṭe badhnīyāt

...

tithau rudrā ||11|| ghaṭikā pañcadaśa ||15|| s tathā dvātiṃśaṃ ||32|| palamekaṃ tu dvādaśe dvādaśaṃ | 12 | kramāt.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

jyotivid guruṇā gaṇeśaguruṇā nirmatthya śāstrāṃbudhiṃ

yac cakre grahalāgha(2)vaṃ vivaraṇaṃ kurve sya satprīitaye ||

smṛtvā śaṃbhusutaṃ divākarasutas tad viśvanāthaḥ kṛtī

jāgra (!) jyau(3)tiṣagarvagokulaparitrāṇāya nārāyaṇaḥ || 1 ||

śrīmad guruṇā gaṇeśadaivajñena ye graṃthāḥ kṛtās

te (4) tad bhātṛputreṇa nṛsiṃhajyotirvidā svakṛtagrahalāghavaṭīkāyāṃ ślokadvayena nibaddhāḥ | (fol. 1v1–4)

End

grathakāraślokam (!) āha ||

naṃdigrāma iti aparāṃtaviṣaye aparapaścimādik (9) tasyā aṃtaḥ tasmin viṣayaḥ sythānaṃ yasyā saḥ tasmin naṃdigrāme keśavaḥ āsīt kiṃ bhūtaḥ śiṣyādi(10)bhiḥ gītastutiḥ kauśikagotra kauśikavaṃśotpanno (!) sakala chāstravit (!) samīcīnaśovaṃstrārthavettā (!) (6) evaṃvidhaḥ keśavaḥ tasya sūnuḥ gaṇeśaḥ tadaṃghripadmabhajanāt taccaraṇakamalasevanāt kiṃcit a(7)vabodhāṃśakaṃ jñāna (!) labdhvā prāśca idaṃ (!) karaṇaṃ spaṣṭaṃ spaṣṭārthe vṛtai (!) nā[[nā]] chadobhiḥ (!) vicitraṃ arthena bahulaṃ ca e(8)tad akarot kṛtavān ityarthaṃ (!)

golagrāmanivāsino dvandvāptabhaktau rata-

...

(fol. 105v8-106v1)

Colophon

iti śrīdaivajña yaṃ (!) divākarātmajaviśvanāthaviracitaṃ siddhāṃtara(2)hasyodāharaṇāṃ samāptam || ○ || atra graṃtha saṃkhyā || 1950 gaganendriyanāgasomatulyā || śrīsaṃvat || (3) 1915 || śāke || 1779 || śukla nāma saṃvatsare māsānāṃ māsottame āśāḍhamāse kṛṣṇapa(4)kṣe dvādaśyāṃ tithau guruvāsare grahalāghavaṃ samāptam || ○ ||(fol. 106r1–4)

Microfilm Details

Reel No. B 327/4

Date of Filming 21-07-1972

Exposures 110

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 68v–69r

Catalogued by MS

Date 20-02-2007

Bibliography