B 327-4 Grahalāghava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 327/4
Title: Grahalāghava
Dimensions: 27.7 x 12.1 cm x 107 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2879
Remarks:
Reel No. B 327-4 Inventory No. 39852
Title Grahalāghava–Siddhāntarahasyodāharaṇa
Author Keśava
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fols 95v–96r,
Size 27.5 x 12.0 cm
Folios 107
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title gra.ha. and in the lower right-hand margin under the word rāma
Date of Copying VS 1915 ŚS 1779
Place of Deposit NAK
Accession No. 5/2879
Manuscript Features
Fol.33 and 34 is foliated on the same folio and text is continued.
After the colophon is written
dviṣṭo dvipiṃḍō grahalāghavasyā
cakrā hatas tais tarkaśarai|| 56 ||rasāśvi|| 26 ||bhiḥ
yuktaḥ śarārkau ||125|| śca śeraiḥ (!) khatarka-
rāmaiḥ 36...
idam uparāge tāḍapatre likhitvā laḷāṭe badhnīyāt
...
tithau rudrā ||11|| ghaṭikā pañcadaśa ||15|| s tathā dvātiṃśaṃ ||32|| palamekaṃ tu dvādaśe dvādaśaṃ | 12 | kramāt.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
jyotivid guruṇā gaṇeśaguruṇā nirmatthya śāstrāṃbudhiṃ
yac cakre grahalāgha(2)vaṃ vivaraṇaṃ kurve sya satprīitaye ||
smṛtvā śaṃbhusutaṃ divākarasutas tad viśvanāthaḥ kṛtī
jāgra (!) jyau(3)tiṣagarvagokulaparitrāṇāya nārāyaṇaḥ || 1 ||
śrīmad guruṇā gaṇeśadaivajñena ye graṃthāḥ kṛtās
te (4) tad bhātṛputreṇa nṛsiṃhajyotirvidā svakṛtagrahalāghavaṭīkāyāṃ ślokadvayena nibaddhāḥ | (fol. 1v1–4)
End
grathakāraślokam (!) āha ||
naṃdigrāma iti aparāṃtaviṣaye aparapaścimādik (9) tasyā aṃtaḥ tasmin viṣayaḥ sythānaṃ yasyā saḥ tasmin naṃdigrāme keśavaḥ āsīt kiṃ bhūtaḥ śiṣyādi(10)bhiḥ gītastutiḥ kauśikagotra kauśikavaṃśotpanno (!) sakala chāstravit (!) samīcīnaśovaṃstrārthavettā (!) (6) evaṃvidhaḥ keśavaḥ tasya sūnuḥ gaṇeśaḥ tadaṃghripadmabhajanāt taccaraṇakamalasevanāt kiṃcit a(7)vabodhāṃśakaṃ jñāna (!) labdhvā prāśca idaṃ (!) karaṇaṃ spaṣṭaṃ spaṣṭārthe vṛtai (!) nā[[nā]] chadobhiḥ (!) vicitraṃ arthena bahulaṃ ca e(8)tad akarot kṛtavān ityarthaṃ (!)
golagrāmanivāsino dvandvāptabhaktau rata-
...
(fol. 105v8-106v1)
Colophon
iti śrīdaivajña yaṃ (!) divākarātmajaviśvanāthaviracitaṃ siddhāṃtara(2)hasyodāharaṇāṃ samāptam || ○ || atra graṃtha saṃkhyā || 1950 gaganendriyanāgasomatulyā || śrīsaṃvat || (3) 1915 || śāke || 1779 || śukla nāma saṃvatsare māsānāṃ māsottame āśāḍhamāse kṛṣṇapa(4)kṣe dvādaśyāṃ tithau guruvāsare grahalāghavaṃ samāptam || ○ ||(fol. 106r1–4)
Microfilm Details
Reel No. B 327/4
Date of Filming 21-07-1972
Exposures 110
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 68v–69r
Catalogued by MS
Date 20-02-2007
Bibliography